यह ब्लॉग खोजें

संस्कृत लघुकथाएं लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
संस्कृत लघुकथाएं लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

सोमवार, 11 फ़रवरी 2019

लघुकथा वीडियो: दो संस्कृत लघुकथाएं


लघुकथा(१) शृगालस्य चतुरता


लघुकथा (२)अम्लानि द्राक्षाफलानि




लघुकथा(१) शृगालस्य चतुरता

एकदा एकः वायसः पिष्टकं चोरितवान्।
पिष्टकं चोरयित्वा सः एकस्यां वृक्षशाखायाम् उपविशती स्म।
वृक्षतले शृगालः एकः उपारतः आसीत्।
वायसमुखे पृष्टकं दृष्ट्वा तं लालसा अभवत्
तदा चतुरः सः शृगालः वायसं प्रति उद्देश्यं कृत्वा गायनासीत्...
अहो! अद्भुतसुंदरः विहगः एषः।
कण्ठस्वरः अपि मधुरः भवेत्...
न जाने कथं मधुरं नु गायति अयम्।
वायसः स्वीय प्रशंसा श्रुत्वा गदगद नंदित पुलकितः अभवत्।
अतः सः गीतं गायनाय यदा हि चंचु विस्फारितम अकरोत्
पिष्टकम अधः पतितवान्।
अतः किम्!
शृगालः पिष्टकं प्राप्य झटिति धावितवान्।

लघुकथा (२)अम्लानि द्राक्षाफलानि

एकदा एकः शृगालः अतीव क्षुधार्तः भवन् आसीत्।
समग्र वनम् अनुसन्धित्वा अपि सः।
तदा सः भोजनस्य अनुसन्धनाय एकस्मिन् ग्रामे उपस्थितम् अभवत्।
तत्र एकं वेदिम् उपरि गुच्छानि गुच्छानि द्राक्षाफलानि उलम्बितानि।
द्राक्षाफलं दृष्ट्वा शृगालः अतीव मोदितः अभवत्।
"अहो! क्षुधाकाले पक्व-पक्व द्राक्षाफलस्य भोजनस्य आनंदं हि अतुलनीयम्" सः अचिंतयत्
द्राक्षाफलानि तु अतीव उच्चे आसन्।
बहव लम्फ़झम्पात् अपि तानि तस्य हस्तगतः न अभवन्।
"द्राक्षाफलानि अम्लानि। अहम् अम्लफलं न द्राक्षाफलानि खादामि।"
एतद् उक्त्वा शृगालः स्थानात् गतवान्।